________________ 184 प्रस्थिती सिद्धहेमचन्द्रशब्दानुशासनम् // प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति // 20 // .. . तुमर्हादिच्छायां सन्नतत्सनः / 3 / 4 / 21 // यो धातुरिषेः कर्म इषिणैव च समानकर्तृकः स तुमर्हः, तस्मादिच्छायामर्थे 'सन् वा' स्यात्, न विच्छासनन्तात् / चिकीर्षति, जिगमिषति / तुमर्हादिति किम् ? यानेनेच्छति, भुक्तिमिच्छति मैत्रस्य / इच्छायामिति किम् ? भोक्तुं याति / अतत्सन इति किम् ? चिकीर्षितुमिच्छति / तदिति किम् ? जुगुप्सिषते // 21 // . द्वितीयायाः काम्यः / 3 / 4 / 22 // द्वितीयान्तादिच्छायाम् ‘काम्यो वा' स्यात् / इदंकाम्यति / द्वितीयाया इति किम् ? इष्टः पुत्रः // 22 // . अमाव्ययात् क्यन् च / 3 / 4 / 23 // मान्ता-ऽव्ययाभ्यामन्यस्माद् द्वितीयान्तादिच्छायाम् 'क्यन् काम्यश्च वा' स्यात् / पुत्रीयति, पुत्रकाम्यति / अमाव्ययादिति किम् ? इदमिच्छति, स्वरिच्छति // 23 // आधाराचोपमानादाऽऽचारे / 3 / 4 / 24 // अमाव्ययादुपमानाद् द्वितीयान्तादाधाराचाऽऽचारार्थे 'क्यन् वा' स्यात् / पुत्रीयति छात्रम्, प्रासादीयति कुट्याम् // 24 // कर्तुः क्विप, गल्भ-कीब-होडात्तु ङित् / 3 / 4 / 25 // कर्तुरुपमानानाम्न आचारार्थे 'क्विप् वा स्यात्, गल्भ-क्कीब-होडेभ्यस्तु स एव ङित्' / अश्वति, गल्भते, क्लीबते, होडते // 25 // क्यङ् // 3 / 4 / 26 // कर्तुरुपमानादाचारेऽर्थे ‘क्यङ् वा' स्यात् / हंसायते // 26 //