________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् / 163 वृद्धिरादौत् / 3 / 3 / 1 // 'आ आर् ऐ औ, एते प्रत्येकं वृद्धिः' स्युः / मार्टि, कार्यम्, नायकः, औपगवः // 1 // गुणोऽरेदोत् / 3 / 3 / 2 // 'अर् एत् ओत्, एते प्रत्येकं गुणः' स्युः / करोति, चेता, स्तोता // 2 // क्रियाऽर्थो धातुः / 3 / 3 // 3 // कृतिः क्रिया पूर्वापरीभूता, साऽर्थो यस्य स 'धातुः' स्यात् / भवति, अत्ति, गोपायति, जुगुप्सते, पापच्यते, पुत्रकाम्यति, मुण्डयति, जवनः // 3 // _ न प्रादिरप्रत्ययः // 3 // 34 // 'प्रादिर्धातोरवयवो न स्यात्, ततः पर एव धातुरित्यर्थः, न चेत् ततः परः प्रत्ययः' / अभ्यमनायत, प्रासादीयत् / प्रादिरिति किम् ? अमहापुत्रीयत् / अप्रत्यय इति किम् ? औत्सुकायत // 4 // अवौ दा-धौ दा // 3 // 3 // 5 // 'दाधारूपी धातू अविती दा' स्याताम् / दाम् - प्रणिदाता / देङ् - प्रणिदयते / डुदांग्क् - प्रणिददाति / दोंच - प्रणिद्यति / ट्धे - प्रणिधयति / डुधांग्क् - प्रणिदधाति / अवाविति किम् ? दांव - दातं बर्हिः / व् - अवदातं मुखम् // 5 // वर्तमाना- तिव् तस् अन्ति, सिव् थस् थ, मिव वस् मस्ः ते आते अन्ते, से आथे ध्वे, ए वहे महे / / 3 / 6 // इमानि वचनानि 'वर्तमानाः स्युः // 6 // सप्तमी- यात् याताम् युस, यास् यातम् यात, याम् - प्रत्ययः' इति किम्जोदा 33 प्रणिदाता / प्रणिधयति /