________________ ___ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 161 उत्तरपदे परे 'बहुव्रीही सहस्य सः संज्ञायाम्' स्यात् / साश्वत्थं वनम् / अन्यार्थ इत्येव- सहदेवः कुरुः / / 144 // अदृश्या-ऽधिके / 3 / 2 / 145 // अदृश्यम्- परोक्षम्, अधिकम्- अधिरूढं तदर्थयोरुत्तरपदयोर्बहुव्रीही 'सहस्य सः' स्यात् / साग्निः कपोतः, सद्रोणा खारी / / 145 / / अकालेऽव्ययीभावे / 3 / 2 / 146 // अकालवाचिन्युत्तरपदे ‘सहस्याव्ययीभावे सः' स्यात् / सब्रह्म साधूनाम् / अकाल इति किम् ? सहपूर्वाह्न शेते / अव्ययीभाव इति किम् ? सहयुध्वा / ग्रन्थाऽन्ते / 3 / 2 / 147 // एतद्वाच्युत्तरपदे ‘सहस्याव्ययीभाव सः' स्यात् / सकलं ज्योतिषमधीते // * नाऽऽशिष्यगो-वत्स-हले / 3 / 2 / 148 // गवादिवर्ग उत्तरपदे आशिषि गम्यायाम् ‘सहस्य सो न' स्यात् / स्वस्ति गुरवे सहशिष्याय / आशिषीति किम् ? सपुत्रः / गवादिवर्जनं किम् ? स्वस्ति तुभ्यं सगवे, सहगवे; सवत्साय, सहवत्साय; सहलाय, सहहलाय // समानस्य धर्माऽऽदिषु / 3 / 2 / 149 // धर्मादावुत्तरपदे 'समानस्य सः' स्यात् / सधर्मा, सनामा // 149 // - सब्रह्मचारी / / 2 / 150 // अयं निपात्यते // 150 // दृक्-दृश-दृक्षे / 3 / 2 / 151 // एषूतरपदेषु “संमानस्य सः' स्यात् / सदृक्, सदृशः, सदृक्षः // 151 // अन्य-त्यदादेराः / 3 / 2 / 152 // 'अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आः' स्यात् / अन्यादृक्, अन्यादृशः,