________________ % 158 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // एषूत्तरपदेषु अषष्ठीतृतीयादन्याद् ‘दोऽन्तः' स्यात् / अन्यदाशीः अन्यदाशा, अन्यदास्थितः, अन्यदास्था, अन्युदुत्सुकः, अन्यदूतिः, अन्यद्रागः / अषष्ठीतृतीयादित्येव- अन्यस्य अन्येन वा आशीः= अन्याशीः // 120 // ईय-कारके / 3 / 2 / 121 // अन्याद् ईये प्रत्यये कारके चोत्तरपदे ‘दोऽन्तः' स्यात् / अन्यदीयः, अन्यत्कारकः // 121 // सर्वादि-विश्वग-देवाड्डद्रिः क्व्यञ्चौ / 3 / 2 / 122 // सदिर्विष्वग्-देवाभ्यां च परतः विबन्ते अञ्चावुत्तरपदे ‘डद्रिरन्तः' स्यात् / सर्वद्रीचः, द्वव्यङ्, कव्यङ्विष्वव्यङ्, देवव्यङ् / क्वीति किम् ? विष्वगञ्चनम् // 122 // सह-समः सध्रि-समि / 3 / 2 / 123 // अनयोः स्थाने क्विबन्ते अञ्चावुत्तरपदे यथासंख्यम् ‘सध्रि-समी' स्याताम् / सध्यङ्, सम्यङ् / क्व्यञ्चावित्येव- सहाञ्चनम् // 123 // तिरसस्तियति / 3 / 2 / 124 // अकारादौ क्विबन्तेऽञ्चावुत्तरपदे 'तिरसस्तिरिः' स्यात् / तिर्यङ् / अतीति किम् ? तिरश्चः // 124 // नात् / 3 / 2 / 125 // उत्तरपदे परे 'नञ् अः' स्यात् / अचौरः पन्थाः / उत्तरपद इत्येव-न भुङ्क्ते // 125 // त्यादौ क्षेपे / 3 / 2 / 126 // त्याद्यन्ते पदे परे निन्दायां गम्यमानायाम् ‘नञ् अः' स्यात् / अपचसि वं जाल्म ! / क्षेप इति किम् ? न पचति चैत्रः // 126 // नगोऽप्राणिनि वा / 3 / 2 / 127 //