________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 155 शब्दादावुत्तरपदे ‘पादस्य पद् वा' स्यात् / पच्छब्दः, पादशब्दः; पनिष्कः, पादनिष्कः; पद्घोषः, पादघोषः; पन्मिश्रः, पादमिश्रः // 98 // - नस् नासिकायास्तः क्षुद्रे / 3 / 2 / 99 // 'नासिकायास्तस्प्रत्यये क्षुद्रे चोत्तरपदे नस्' स्यात् / नस्तः, नःक्षुद्रः // 19 // येऽवणे / 3 / 2 / 100 // 'नासिकाया ये प्रत्यये वर्णादन्यत्रार्थे नस्' स्यात् / नस्यम् / य इति किम् ? नासिक्यं पुरम् / अवर्ण इति किम् ? नासिक्यो वर्णः // 100 // शिरसः शीर्षन् / 3 / 2 / 101 // 'शिरसो ये प्रत्यये शीर्षन्' स्यात् / शीर्षण्यः स्वरः, शीर्षण्यं तैलम् / य इत्येव- शिरस्तः, शिरस्यति // 101 // केशे वा 3 / 2 / 102 // 'शिरसः केशविषये ये प्रत्यये शीर्षन् वा' स्यात् / शीर्षण्याः शिरस्याः केशाः // 10 // शीर्षः स्वरे तद्धिते / 3 / 2 / 103 // 'शिरसः स्वरादौ तद्धिते शीर्षः' स्यात् / हास्तिशीर्षिः, शीर्षिकः // 103 // - उदकस्योदः पेषं-धि-वास-वाहने / 3 / 2 / 104 // 'उदकस्य पेषमादावुत्तरपदे उदः' स्यात् / उदपेषं पिनष्टि, उदधिर्घटः, उदवासः, उदवाहनः // 104 // वैकव्याने पूर्ये / 3 / 2 / 105 // 'उदकस्याऽसंयुक्तव्यञ्जनादौ पूर्यमाणार्थे उत्तरपदे उदो वा' स्यात् / उदकुम्भः, उदककुम्भः / व्यञ्जन इति किम् ? उदकामत्रम् / एकेति किम् ? उदकस्थालम् / पूर्य इति किम् ? उदकदेशः // 105 //