________________ 153 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 3 / 2 / 85 // पति-कारकयोर्नह्यादौ क्विबन्ते उत्तरपदे 'दीर्घः' स्यात् / उपानत्, नीवृत्, प्रावृट्, श्वावित्, नीरुक्, ऋतीषट्, जलासट्, परीतत् // 85 // घञ्युपसर्गस्य बहुलम् / 3 / 2 / 86 // धान्ते उत्तरपदे उपसर्गस्य 'बहुलं दीर्घः' स्यात् / नीक्लेदः, नीवारः / बाहुलकात् क्वचिद्वा - प्रतीवेशः, प्रतिवेशः / क्वचिन्न - विषादः, निषादः // नामिनः काशे / 3 / 2 / 87 // नाम्यन्तस्योपसर्गस्याऽजन्ते काशे उत्तरपदे 'दीर्घः' स्यात्.। नीकाशः वीकाशः। नामिन इति किम् ? प्रकाशः // 87 // दस्ति / 3 / 2 / 88 // दो यस्तादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य 'दीर्घः' स्यात् / नीत्तम्, वीत्तम् / द इति किम् ? वितीर्णम् / तीति किम् ? सुदत्तम् // 88 // ___ अपील्वादेवहे / 3 / 2 / 89 // पील्वादिवर्जस्य नाम्यन्तस्य वहे उत्तरपदे 'दीर्घः' स्यात् / ऋषीवहम्, मुनीवहम् / अपील्वादेरिति किम् ? पीलुवहम्, दारुवहम् // 89 // शुनः / 3 / 2 / 90 // अस्योत्तरपदे 'दीर्घः स्यात् / श्वादन्तः, श्वावराहम् // 90 // एकादश-षोडश-षोडन-षोढा-षड्ढा / 3 / 2 / 91 // 'एकादयो दशादिषु कृतदीर्घत्वादयो निपात्यन्ते' / एकादश, षोडश, षड् दन्ता अस्य=षोड़न्, षोढा, षड्ढा // 91 // द्विव्यष्टानां द्वा-त्रयोऽष्टाः प्राक् शतादनशीति-बहुव्रीहौ