________________ 140 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // उपकुम्भं देहि / अव्ययीभावस्येति किम् ? प्रियोपकुम्भोऽयम् / अत इति किम् ? अधिस्त्रि / अपञ्चम्या इति किम् ? उपकुम्भात् // 2 // वा तृतीयायाः / 3 / 2 / 3 // 'अदन्तस्याव्ययीभावस्य तृतीयाया अम् वा' स्यात् / किं न उपकुम्भम्, किं न उपकुम्भेन / अव्ययीभावस्येति किम् ? प्रियोपकुम्भेन // 3 // सप्तम्या वा // 3 // 2 // 4 // 'अदन्तस्याव्ययीभावस्य सप्तम्या अम् वा' स्यात् / उपकुम्भम्, उपकुम्भे निधेहि / अव्ययीभावस्येत्येव- प्रियोपकुम्भे // 4 // ऋद्ध-नदी-वंशस्य / 3 / 2 / 5 // एतदन्तस्याऽव्ययीभावस्याऽदन्तस्य ‘सप्तम्या अम् नित्यम्' स्यात् / सुमगधम्, उन्मत्तगङ्गम्, एकविंशतिभारद्वाजं वसति // 5 // अनतो लुप् // 3 // 26 // 'अदन्तवर्जस्याऽव्ययीभावस्य स्यादेर्लुप्' स्यात् / उपवधु, उपकर्तृ / अनत इति किम् ? उपकुम्भात् / अव्ययीभावस्येत्येव- प्रियोपवधुः // 6 // अव्ययस्य / 3 / 2 / 7 // 'अव्ययस्य स्यादेर्लुप्' स्यात् / स्वः, प्रातः / अव्ययस्येति किम् ? अत्युचैसः // 7 // ऐकार्थे / 3 / 2 / 8 // 'ऐकार्थ्यम्- ऐकपद्यं तन्निमित्तस्य स्यादेर्लुप्' स्यात् / चित्रगुः, पुत्रीयति औपगवः / अत एव लुब्विधानाद् “नाम नाम्ना० (3, 1, 18)' इत्युक्तावपि स्याद्यन्तानां समासः स्यात् / ऐकार्य इति किम् ? चित्रा गावे यस्येत्यादिवाक्ये मा भूत् // 8 //