________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 137 वर्तिपदार्थानां संख्यानस्य समीपे गम्ये 'द्वन्द्व एकार्थो वा' स्यात् / उपदशं गोमहिषम्, उपदशा गोमहिषाः // 147 // प्रथमोक्तं प्राक् / 3 / 1 / 148 // अत्र 'समासप्रकरणे प्रथमान्तेन यनिर्दिष्टं तत् प्राक्' स्यात् / आसन्नदशाः, सप्तगङ्गम् / / 148 // राजदन्ताऽऽदिषु / 3 / 1 / 149 // 'एतेषु समासेष्वप्राप्तप्राग्निपातं प्राक् स्यात् / राजदन्तः, लिप्तवासितम् // 149 // विशेषण-सर्वादि-संख्यं बहुव्रीहौ / 3 / 1 / 150 // 'विशेषणं सर्वादि संख्यावाचि च बहुव्रीहौ प्राक्' स्यात् / चित्रगुः, सर्वशुक्लः, द्विकृष्णः // 150 // ताः / 3 / 11151 // 'क्तान्तं सर्वं बहुव्रीही प्राक् स्यात् / कृतकटः // 151 // जाति-काल-सुखादेर्नवा / 3 / 11152 // जातेः कालात् सुखादिभ्यश्च 'बहुव्रीहौ क्तान्तं वा प्राक्' स्यात् / शाङ्गरजग्धी, जग्धशाङ्गरा; मासजाता, जातमासा; सुखजाता, जातसुखा; दुःखहीना, हीनदुःखा // 152 // आहिताग्न्यादिषु / 3 / 11153 // 'एषु बहुव्रीहिषु क्तान्तं वा प्राक्' स्यात् / आहिताग्निः, अग्न्याहितः; जातदन्तः, दन्तजातः / / 153 // ... प्रहरणात् / 3 / 11154 // प्रहरणार्थात् 'तान्तं बहुव्रीही वा प्राक् स्यात् / उद्यतासिः, अस्युद्यतः // 154 // न सप्तमीन्दादिभ्यश्च / 3 / 1 / 155 //