________________ 132 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // समानामर्थेनैकः शेषः / 3 / 1 / 118 // अर्थेन समानाम्- ‘समानार्थानां सहोक्तौ गम्यायामेकः शिष्यते' अर्थादन्ये निवर्तन्ते / वक्रश्च कुटिलश्च=वक्रौ कुटिलौ वा / सितश्च शुक्लश्च श्वेतश्च= सिताः शुक्लाः श्वेता वा / अर्थेन समानामिति किम् ? पक्षन्यग्रोधौ / सहोक्तावित्येव - वक्रश्च कुटिलश्च दृश्यः // 118 // स्यादावसंख्येयः / 3 / 1 / 119 // सर्वस्मिन् स्यादौ विभक्तौ समानाम्- 'तुल्यरूपाणां सहोक्तावेकः शिष्यते, न तु संख्येयवाची' / अक्षश्च शकटस्य, अक्षश्च देवनः, अक्षश्च बिभीतकः= अक्षाः / स्यादाविति किम् ? माता च जननी, माता च धान्यस्य मातृमातारौ / असंख्येय इति किम् ? एकश्चैकश्च // 119 // त्यदादिः / 3 / 1 / 120 // त्यदाद्यैरन्येन च सहोक्तौ 'त्यदादिरेवैकः शिष्यते' / स च चैत्रश्च-तौ, स च यश्च=यौ, अहं च स च त्वं च वयम् // 120 // भ्रातृ-पुत्राः स्वसृ-दुहितृभिः / 3 / 1 / 121 // 'स्वनर्थेन सहोक्तौ भ्रात्रों, दुहित्रर्थेन च पुत्रार्थ एकः शिष्यते' / भ्राता च स्वसा च भ्रातरौ, पुत्रश्च दुहिता च-पुत्रौ // 121 // . पिता मात्रा वा / 3 / 1 / 122 // मातृशब्देन सहोक्तौ 'पितृशब्द एको वा शिष्यते' / पिता च माता च=पितरौ, मातापितरौ // 122 // श्वशुरः श्वश्रूभ्यां वा / 3 / 1 / 123 // . श्वश्रूशब्देन सहोक्तौ 'श्वशुर एको वा शिष्यते' / श्वशुरौ, श्वश्रूश्वशुरौ // 123 //