________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 129 कर्मधारयश्च' स्यात् / पुरुषव्याघ्रः, श्वसिंही / साम्यानुक्ताविति किम् ? पुरुषव्याघ्रः शूर इति मा भूत् // 102 // पूर्वा-ऽपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीरम् . 3 / 1103 // एतान्येकार्थानि परेण नाम्ना ‘समासस्तत्पुरुषः कर्मधारयश्च' स्युः / पूर्वपुरुषः, अपरपुरुषः, प्रथमपुरुषः, चरमपुरुषः, जघन्यपुरुषः, समानपुरुषः, मध्यपुरुषः, मध्यमपुरुषः, वीरपुरुषः // 103 // श्रेण्यादि कृतायैश्व्यर्थे / 3 / 1 / 104 // श्रेण्याघेकार्थं कृताद्यैः सह व्यर्थे गम्ये 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात् / श्रेणिकृताः, ऊककृताः / च्यर्थ इति किम् ? श्रेणयः कृताः किञ्चित् // 104 // क् नत्रादिभित्रैः / 3 / 11105 // तान्तमेकार्थं नञ्प्रकारैरेव यानि भिन्नानि तैः सह 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात् / कृताकृतम्, पीताऽवपीतम् / क्तमिति किम् ? कर्त्तव्यमकर्तव्यं च / नञादिभिन्नैरिति किम् ? कृतं प्रकृतम्, कृतं चाऽविहितं च // 105 // सेनाऽनिटा / 3 / 1 / 106 // 'सेट् क्तान्तं नादिभिन्नेनाऽनिटा सह न समस्यते' / क्लिशितमक्लिष्टम्, शितमशातम् / सेडिति किम् ? कृताकृतम् / अनिटेति किम् ? अशितानशितम् // 106 // सन्महत्परमोत्तमोत्कृष्टं पूजायाम् / 3 / 1 / 107 // एतान्येकार्थानि पूजायां गम्यमानायां पूज्यवचनैः सह 'समासस्तत्पुरुषः