________________ * श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 127 पात्रेसमितेत्यादयः / 3 / 1 / 91 // एते ‘सप्तमीतत्पुरुषाः क्षेपे निपात्यन्ते' / पात्रेसमिताः, गेहेशूरः // 91 // तेन / 3 / 1192 // 'सप्तम्यन्तं क्तान्तेन क्षेपे समासस्तत्पुरुषः' स्यात् / भस्मनिहुतम्, अवतनकुलस्थितम् // 12 // तत्राहोरात्रांशम् / 3 / 1 / 93 // तत्रेति 'सप्तम्यन्तम, अहरवयवा रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन समासस्तत्पुरुषः' स्यात् / तत्रकृतम्, पूर्वाह्नकृतम्, पूर्वरात्रकृतम् / तत्राहोरात्रांशमिति किम् ? घटे कृतम् / अहोरात्रग्रहणं किम् ? शुक्लपक्षे कृतम् / अंशमिति किम् ? अनि भुक्तम्, रात्रौ नृत्तम् // 93 // नाम्नि / 3 / 1194 // 'सप्तम्यन्तं नाम्ना संज्ञाविषये समासस्तत्पुरुषश्च' स्यात् / अरण्येतिलकाः, अरण्येमाषकाः // 94 // कृयेनाऽऽवश्यके / 3 / 1 / 95 // 'सप्तम्यन्तं नाम “य एच्चातः (5, 1, 28)" इति यान्तेनाऽवश्यम्भावे गम्ये समासस्तत्पुरुषः' स्यात् / मासदेयम् / कृदिति किम् ? मासे पित्र्यम् // 15 // विशेषणं विशेष्येणैकार्थ कर्मधारयश्च / 3 / 1196 // भित्रप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थ्यम्, तद् 'विशेषणवाचि विशेष्यवाचिनैकार्थे समासस्तत्पुरुषः कर्मधारयश्च' स्यात् / नीलोत्पलम्; खजकुण्टः, कुण्टखनः / एकार्थमिति किम् ? वृद्धस्योक्षा-वृद्धोक्षा // 16 // पूर्वकालैक-सर्व-जरत-पुराण-नव-केवलम् / 3 / 1 / 97 //