________________ . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 119 त्युपभोगाद्यभावः- अतिकम्बलम् / पश्चात् - अनुरथम् / क्रमः- अनुज्येष्ठम् / ख्यातिः- इतिभद्रबाहु / युगपत् - सचक्रं धेहि / सदृक्- सव्रतम् / सम्पत्- सब्रह्म साधूनाम् / साकल्यम्- सतृणमभ्यवहरति / अन्तःसपिण्डैषणमधीते // 39 // योग्यता-वीप्सा-ऽर्थानतिवृत्ति-सादृश्ये / 3 / 1140 // एष्वर्थेष्वऽव्ययं नाम्ना सह पूर्वपदार्थे 'समासोऽव्ययीभावः' स्यात् / अनुरूपम्, प्रत्यर्थम्, यथाशक्ति, सशीलमनयोः // 40 // यथाऽथा / 3 / 1141 // थाप्रत्ययवर्जं यथेत्यव्ययं नाम्ना सह पूर्वपदार्थे ‘समासोऽव्ययीभावः' स्यात् / यथारूपं चेष्टते, यथावृद्धमर्चय, यथासूत्रम् / अथेति किम् ? यथा चैत्रस्तथा मैत्रः // 41 // गति-क्वन्यस्तत्पुरुषः / 3 / 1142 // गतयः कुश्च नाम्ना सह नित्यं समासस्तत्पुरुषः' स्यात्, अन्यः- बहुव्रीह्यादिलक्षणहीनः / ऊरीकृत्य, खाट्कृत्य, प्रकृत्य, कारिकाकृत्य; कुब्राह्मणः, कोष्णम् / अन्य इति किम् ? कुपुरुषकः // 42 // दुनिन्दा-कृच्छ्रे / 3 / 1143 // दुरव्ययं निन्दा-कृच्छ्रवृत्ति नाम्ना सह 'नित्यं समासस्तत्पुरुषः' स्यात् / दुष्पुरुषः, दुष्कृतम् / अन्य इति किम् ? दुष्पुरुषकः // 43 // सुः पूजायाम् / 3 / 1144 // स्वित्यव्ययं पूजार्थं नाम्ना सह 'नित्यं समासस्तत्पुरुषः' स्यात् / सुराजा / अन्य इति किम् ? सुमद्रम् // 44 // अतिरतिक्रमे च / 3 / 1145 //