________________ 118 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // . समीपे / 3 / 1135 // समीपार्थेऽनुः समीपिवाचिनाम्ना पूर्वपदार्थे 'समासोऽव्ययीभावः' स्यात् / अनुवनमशनिर्गता // 35 // _ तिष्ठग्वित्यादयः // 3 // 1 // 36 // एते समासा 'अव्ययीभावाः' स्युः, यथायोगमन्यस्य पूर्वस्य वा पदस्यार्थे / तिष्ठद्गु कालः, अधोनाभं हतः // 36 // नित्यं प्रतिनाऽल्पे / 3 / 1137 // अल्पार्थेन प्रतिना नाम 'नित्यं समासोऽव्ययीभावः' स्यात् / शाकप्रति / अल्प इति किम् ? वृक्षं प्रति विद्युत् // 37 // . . सङ्ख्याऽक्ष-शलाकं परिणा द्यूतेऽन्यथावृत्तौ / 3 / 1 // 38 // संख्यावाच्यक्ष-शलाके च द्यूतविषयायामन्यथावृत्तौ वर्तमानेन परिणा सह 'नित्यं समासोऽव्ययीभावः' स्यात् / एकपरि, अक्षपरि, शलाकापरि, एकेनाऽक्षेण शलाकया वा न तथावृत्तं यथा पूर्वं जय इत्यर्थः / सङ्ख्यादीति किम् ? पाशकेन न तथा वृत्तम् / द्यूत इति किम् ? रथस्याक्षेण न तथा वृत्तम् // 38 // विभक्ति-समीप-समृद्धि-व्यूद्ध्यर्थाभावा-ऽत्यया-ऽसंप्रतिपश्चात्- क्रम-ख्याति-युगपत्- सदृक्-सम्पत्-साकल्यान्ते ऽव्ययम् / 3 / 1 / 39 // एष्वर्थेषु वर्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये 'नित्यं समासोऽव्ययीभावः' स्यात् / विभक्तिः- विभक्त्यर्थः कारकम्, अधिस्त्रि / समीपम्उपकुम्भम् / समृद्धि:- सुमद्रम् / विगता ऋद्धिर्वृद्धिः- दुर्यवनम् / अर्थाभावः- निर्मक्षिकम् / अत्ययोऽतीतत्वम् - अतिवर्षम् / असम्प्रतीति सम्प्र