________________ - 114 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // उपाजेकृत्य, उपाजे कृत्वा; अन्वाजेकृत्य, अन्वाजे कृत्वा // 12 // स्वाम्येऽधिः / 3 / 1 / 13 // स्वाम्ये गम्येऽधीत्यव्ययं कृग्योगे 'गतिर्वा' स्यात् / चै ग्रामेऽधिकृत्य, अधि कृत्वा वा गतः / स्वाम्य इति किम् ? ग्राममधिकृत्य- उद्दिश्येत्यर्थः // 13 // साक्षादादिश्च्व्यर्थे / 3 / 1 / 14 // एते च्यर्थवृत्तयः कृग्योगे ‘गतयो वा' स्युः / साक्षात्कृत्य, साक्षात् कृत्वा; मिथ्याकृत्य, मिथ्या कृत्वा // 14 // नित्यं हस्ते-पाणावुद्धाहे / 3 / 1 / 15 // एतावव्ययावुद्वाहे गम्ये नित्यं कृग्योगे 'गती' स्याताम् / हस्तेकृत्य, पाणौकृत्य / उद्वाह इति किम् ? हस्ते कृत्वा काण्डं गतः // 15 // प्राध्वं बन्धे / 3 / 1 / 16 // प्राध्यमित्यव्ययं बन्धार्थं कृग्योगे ‘गतिः' स्यात् / प्राध्वंकृत्य / बन्ध इति किम् ? प्राध्वं कृत्वा शकटं गतः // 16 // . जीविकोपनिषदौपम्ये / 3 / 1117 // एतावौपम्ये गम्ये कृग्योगे ‘गती' स्याताम् / जीविकाकृत्य, उपनिषत्कृत्य // 17 // नाम नाम्नैकार्थे समासो बहुलम् / 3 / 1 / 18 // 'नाम नाम्ना सह ऐकाh - सामर्थ्यविशेषे सति समासो बहुलम्' स्यात्, लक्षणमिदमधिकारश्च तेन बहुव्रीह्यादिसंक्रमाऽभावे यत्रैकार्थता तत्रानेनैव समासः / विस्पष्टपटुः, दारुणाध्यायकः, सर्वचर्मीणो रथः, कन्येइव, श्रुतपूर्वः / नामेति किम् ? चरन्ति गावो धनमस्य / नाम्नेति किम् ? चैत्रः पचति // 18 // सुज-वाऽर्थे संख्या संख्येये संख्यया बहुव्रीहिः / 3 / 1 / 19 //