________________ स्तवकः ] कल्पलतावतारिका [45 सामग्रीत्वेन कार्यव्याप्यत्वस्य वास्तविकत्वेन गौरवस्याऽदोषत्वात्, प्रत्यभिज्ञादिबाधेन क्षणिकत्वस्य निषेत्स्यमानत्वाञ्च / किश्चैकत्र घटकुर्वद्रूपसत्त्वेऽन्यत्र घट नुत्पत्तेर्देशनियामकहेत्वाश्रयणे स्वभाववादत्यागः / दण्डादौ घटादिहेतुत्वं प्रमायैव प्रेक्षावत्प्रवृत्तेश्च / अन्यथा दण्डादिकं विनापि घटादिसम्भावनया निष्कम्पप्रवृत्त्यनुपपत्तेरिति दिक् / न च निर्हेतुकाभावा इत्यभ्युपगमेनापि स्वभावधादसाम्राज्यम्। तत्र हेतूपन्यासे वदतो व्णघातात् / तदुक्तम्न हेतुरस्तीति वदन् सहेतुक, ननु प्रतिज्ञा स्वयमेव बाधते / अथापि हेतुप्रलयादसौ भवेत्, प्रतिज्ञया केवलयाऽस्य किं भवेत् // न च ज्ञापकहेतूगन्यासेऽपि कारकहेतुप्रतिक्षेपवादिनो न स्वपक्ष. बाधेति वाच्यम्, ज्ञानजनकत्वेनैव ज्ञापकत्वात् . अनियतावधित्वे कादाचिकत्वव्याघातात्, नियतावधिसिद्धौ तत्त्वस्यैव हेतुत्वात्मकत्वाच्च / अत्यथा “गर्दभात् 'धूमः" इत्यपि प्रमीयेत / ___अत एव केवलकालवादोऽपि न साधीयान् / अन्यानपेक्षात् केवलात् कालात् कस्यचिदपि कार्यस्यांनुत्पत्तेः / यदि केवलात् कालात् कार्यस्योत्पत्ति: स्यात्तदा तेन कारणेन भवितव्यम् / सैव नास्तीति कुतस्तस्य जगद्धेतुत्वम् / विवक्षितसमये कार्यान्तरस्याप्युत्पत्तिप्रसङ्गात् / न च तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणहेतु वे कथनान्न दोष इति पूर्वमुक्तमेवेति वाच्यम् / अग्रे भाविनस्तत्क्षणवृत्तित्वस्यैव फलत पापाचत्वात् / तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणेन हेतुत्वम् / तदुत्तरक्षणविशिष्टे कार्ये तत्क्षणत्वेन वा ? इति विनिगमनाविरहाच्च / किश्च यस्माद्धेतोः समयादावविशिष्टेऽपि तत्कालजन्य घटादि सर्वत्रैव नोत्पद्यते तन्त्वादौ तदनुपपत्तेरतस्तत्फलं विचक्षणैः कालाति