________________ 254 ] शास्त्रवार्तासमुच्चयस्य [चरम: 57 जय-विजया य सहोयर धरणो लच्छी य तह पईभजा। - सेण-विसेणा पित्तियउत्ता जम्ममि सत्तमए // 5 // 58 गुणचन्दवाणवंतर समराइच्च-गिरिसेण पाणो उ। एगस्स तओ मुक्खोऽणंतो बीयस्स संसारो // 6 // 56 जह जलइजलउ लोए कुसत्थपवणाहो कसायग्गी / तं चुज्जं जं जिणवयणअमियसित्तो वि पज्जलइ // 7 // बोधः / शान्तिः / 1440 ग्रन्थाः प्रायश्चित्तपदे कृताः। चित्रकूटतलहट्टिकाम्थेन तैलवणिजा प्रतयः कारिताः। तत्प्रथमं याकिनीधर्मसूनुरिति हारिभद्रग्रन्थेष्वन्तेऽभूत् / 1440 पुनर्भवविरहान्तता / "गुणसेणअग्गिसम्मा" इत्यादि गाथात्रयपतिबद्धं समरादित्यचरित्रं नव्यं शास्त्रं क्षमावल्लीबीज कृतम् / 1.0 शतक पञ्चाशत्षोडशकअष्टक-पञ्चलिङ्गी-अनेकान्तजयपताका न्यायावतारवृत्ति-वस्तुपश्चक-पञ्चसूत्रक-श्रावकप्रज्ञप्ति-नाणायत्तकप्रभृतीनि हारिभद्राणि इति / (शास्त्रवार्ता) यं बुद्धं बोधयन्तः शिखिजलमरुतस्तुष्टुवुर्लोकवृत्यै, ज्ञानं यत्रोदपादि प्रतिहतभुवनालोकबन्भ्यत्वहेतुः / सर्वप्राणिस्वभाषापरिणतिसुभगं कौशलं यस्य वार्चा, तस्मिन् देवाधिदेवे भगवति भवता धीयतां भक्तिरागः। अन्वयः- बुद्धम् , यम् . लोकवृत्त्यै, बोधयन्तः, शिखिजलमरुतः, तुष्टुवुः, यत्र, प्रतिहतभुवनालोकबन्ध्यत्वहेतुः, ज्ञानम् , उदपादि. यस्य, वाचाम् , कौशलम् , सर्वप्राणिस्वभाषापरिणतिसुभगम् , तस्मिन् , भगवति, देवाधिदेवे, भवता, भक्तिरागः, धीयताम् /