________________ उपसंहारः] कल्पलतावतारिका [ 283 पिपठिषत: / गुरुण ज्ञानिना धाय॑माणावपि तत्पावं गतौ / जरतीगृहे उत्तारकः / बौद्धाचार्यान्तिके तद्वेषस्थौ पठतः / कपनिकायां रहस्यानि लिखतः / प्रतिलेखनादिसंस्कारवशाहयालू इव ज्ञात्वा. गुरुणाऽचिन्ति ध्रुवं श्वेताम्बरावेतौ / द्वितीयाहे सोपानश्रेणौ खट्या. ऽहद्विम्बमालिलिखे / तदासन्नायातौ तौ पादौ न दत्त: / ( यत: नरकफलमिदं न कुर्वहे श्रीजिनपतिमूर्धनि पादयोर्निवेशम् ) / रेखात्रयाकस्तत्कण्ठश्चके। बुद्धोऽयं जात इति कृत्वा उपरि पादो दत्तः। उपरि चटितौ। गुरुणा दृष्टौ। गुरो: समक्ष निषएणौ तौ गुर्वास्यच्छायापरावर्त दृष्ट्वा तत्कैतवं तत्कृतमेव मत्वा जठरपीडामिषेण ततो निरक्रामताम् / कपलिकां लात्वा गतौ / तो चिरान्नायातौ विलोकापितौ न स्त: / राजाने कथितम् -सितपटावुत्ककपटौ तत्त्वं लात्वा यात: / कपलिकामानायय / पृष्ठे सैन्यमल्पं गतम् / दृष्टिदृष्टिः। द्वावपि सहस्रयोधौ तौ। ताभ्यां निहतं राजसैन्यम् / उद्वृत्तनष्टैरुपराजं गत्वा कथितं तत्तेजः / पुनर्वहुसैन्यप्रैष: / दृष्टिमेलापकः / युद्धमेकः करोति / अपरः कपलिकापाणनष्टः / हंसस्य शिरश्छित्वा राज्ञे दर्शितं तैः / तेनापि गुरवे दत्तम् / गुरुगह-- किमनेन कपलिकामानय / गता भटा: / रात्रौ चित्रकूटे प्राकारकपाटयोर्दत्तयोग्तदासन्ने सुप्तस्य परमहंसस्य शिरश्छित्वा तैस्तत्रार्पितम् / तेषां बौद्धानां तत्सूरेश्च सन्तोषः / प्रातः श्रीहरिभद्रसूरिभिः शिष्य बन्धो दृष्टः / कोपः / तैलकटाहा: कारिताः / अग्निना तापितं तैलम् / 1440 बौद्धा होतुंखे आकृष्टाः / (शकुनिरूपेण पतन्ति ) गुरुभिर्वृत्तान्तो ज्ञाताः। प्रतिबोधाय) साधू प्रहितौ। ताभ्यां गाथा दत्ताः५६ गुणसेण-अग्गिसम्मा, सीहा-एंदा य तह पियापुत्ता / सिहि-जालिणि माइ-सुया, धण-घणसिरिमो य पइमज्जा // 4 //