________________ स्तवकः ] कल्पलतावतारिका [274 इति चेन्नने गुण वना वेषधारणे विडम्बकचेष्टैव सेति / अथपुरुषानभिवन्धत्वात् घणां न मुक्तिरिति चेत् , भगरजनन्यादीनां जगद्वन्धत्वश्रवणात् / श्राचार्यानभिवन्द्यत्वेन शिष्ये साधुमात्रानभिवन्द्ये शैक्षे वा व्यभिचारात् , पुरुषानभिवन्द्यत्वस्य मुक्तिप्राप्त्यप्रतिबन्धकत्वेनाप्रयोजकत्वाच्च / यदि च तदनभिवन्द्यत्वेन तदपेक्षयाऽनुत्तमगुणत्वाद् न स्त्रीणां मुक्तिरितीष्यते तदा तीर्थकृद्गुणापेक्षया गणधरादेरप्यनुत्तमत्वाद् मुक्तिप्राप्तिनं भवेत् / . अथाशेषकर्मक्षयनिबन्धनस्याध्यवसायस्य गणधरादिषु तीर्थकदपेक्षया तुल्यत्वादयमदोष: तदा समानमेतदार्यकास्वपि / यदि च तीर्थस्य भगवदभिवन्द्यत्वात् प्रथमगणधरस्यापि तीर्थशब्दाभिधेयत्वेन तथात्वाद् न दोषः, तदा चातुर्वर्ण्यश्रमणसंघस्यापि तत्रान्तर्भावात् समानमेव / ___ अथाकल्याणभाजनत्वाद् त्रियो न मुक्तियोग्या इति चेत् न, तीर्थकरजननात् नह्यतः परं कल्याणमस्ति लोके / हीनबलत्वादेव स्त्रीणां न मुक्तिरिति चेन्न, ग्नत्रयसाम्राज्ये हीनबलवत्त्वस्याप्रयोजकत्वात् , अन्यथा स्त्रीभ्योऽपि होनबलाः पङ्गवादय: पुरुषा रत्नत्रय. साम्राज्येऽपि न मुच्येरन् / हीनबलानां विशिष्टच-रूपं चारित्रमेव न स्यादिति चेन्न, यथाशक्त्याचरणरूपस्य सत्त्वसाध्यस्य तस्य तासा. मप्यविरोधात् / न हि दुर्धरब्रह्मचर्यधारिणीनामसदभियोगादौ तृणवत्प्राणपरित्यागं कुर्वाणानां सत्त्वं तासां नातिरिच्यत इति वक्तु शक्यम् / नवानुपस्थाप्यतापाराञ्चितकानुपदेशेन तासु सत्त्वहीनता सिद्धयति सस्वापेक्षयैव शास्त्रे विशुद्धयनुपदेशात्, योग्यतापेक्षयैव तत्र तवैचित्र्योपदेशात् / उक्तन