________________ स्तबकः ] कल्पलतावतारिका [ 267 नोपचारात् / अर्थस्तु विजातीयव्यावृत्तत्वाद् मुख्यतस्तव्यपदेशभाक् / प्रसज्यप्रतिषेधस्तु गौरगौन भवत्ययम् / इति विशिष्ट एवायमन्यापोहोऽवगम्यते / तत्रार्थप्रतिबिम्बात्माऽपोहः शब्दजन्यत्वात् साक्षात् शब्यवाच्यः, शब्दार्थयो: कार्यकारणभाव एव च याच्यवाचकभावः, तदुक्तम् न तदात्मा परात्मेति, सम्बन्धे सति वस्तुभिः / व्यावृत्तवस्त्वधिगमोऽप्यर्थी देव भवत्यत: // 1 // एतेन यदुक्तं कुमारिलभट्टन नन्वन्यापोहकृच्छब्दो, युष्मत्पक्षे तु वर्णितः / निषेधमात्रतेवेह , प्रतिभासेऽवगम्यते // 1 // किन्तु गौर्गत्रयो हस्ती, वृक्ष इत्यादि शब्दतः / विधिरूपावसेयेन, मतिः शाब्दी प्रवर्तते // 2 // यदि गौरित्ययं शब्दः, समर्थोऽन्यनिवर्तने / जनको गवि गोबुद्धेम॒ग्यतामपरो ध्वनिः // 3 // ननु ज्ञानफलाः शब्दा; नचैकस्य फलद्वयम् / अपवादविधिज्ञानं, फलमेकस्य वः कथम् // 4 // प्रागगौरितिविज्ञानं , गोशब्दश्रावणे भवेत् / येनागो: प्रतिषेधाय, प्रवृत्तो गौरितिध्वनिः // 5 // तदपास्तम्-प्रागर्थप्रतिबिम्बरूपविध्यर्थस्यैवावसायात् , अन. न्तरश्च सामर्थ्यतो निषेधप्रतीति:, एकस्यापि रात्रिभोजननिषेधार्थापकदिवाभोजनवत् क्रमिक विधिनिषेधज्ञानद्वयफलकत्वाविरोधात् / / / यद्यपि च तेनैवोक्तम् - अगोनिवृत्ति: सामान्यं, वाच्यं यत्परिकल्पितम् / गोत्ववस्त्वेव नैरुक्तमगोऽपोहगिरा स्फुटम् // 1 //