________________ 4] शास्त्रवार्तासमुच्चयस्य [ प्रथमः ज्ञानं वाप्रति रागाभावस्य कारणतया ततोऽभ्यर्हिततया तत्प्रतिपादकस्य नीरागतापदस्य पूर्वनिपातोऽनुसंधेय: / जन्मजलधेः - भवसागरस्य तीराय-अपरतटात्मकाय, जन्ममरणरूपसंसारसमुद्रपारकत्रे इति भावः / 'भवः क्षेमेशसंसारे, सत्तायां प्राप्तिजन्मनोः' इति मेदिनी। धीरात्मने-धीरो धैर्यगुणसम्पन्न आत्मा मनो मनीषारूपस्वभावो यस्य स धीरात्मा तस्मै तथा। 'आत्मा पुंसि स्वभावेऽपि, प्रयत्नमनसोरपि / धृतावपि मनीषायां, शरीरब्रह्मणोरपि' इति मेदिनी / गम्भीरागमदेशिने--गम्भीरो गूढाभिप्राययुक्तो य: आगमः शास्त्र गम्भीरागमस्तं देशितुं शीलो गम्भीरागमदेशी 'अजाते: सुपि' / 212154 इत्यनेन तच्छीले णिन्प्रत्ययस्तस्मै तथा / अनन्तनयगमभङ्गगभीरागमदेशनसमर्थायेति भावः / मुनिमनोमाकन्दकीरायमुनीनां महाव्रतधारिणां मनांस्यन्तःकरणानिमुनिमनांसि तान्येव माकन्दाः सहकारतरवः तत्र कीराय कीररूपाय कीरा यथा रसालपादपेष्वानन्दसन्दोह विकसितमनसा निवसन्ति तथैव मुनिजनानां चित्तेषु हर्षेण स्थितिशालिने, मुनिवृन्दान्तःकरणानन्ददायिने इति भावः / सनासीराय-सत्सु सजनेषु नासीरोऽग्रगण्यः सन्नासीरस्तस्मै तथा 'नासीर त्वग्रयानं स्यात्' / 3 / 464 / इत्यभिधानचिन्तामणिः / शिवाध्वनि-मोक्षमार्गे, स्थितिकृते- निवासशीलाय / वीराय-- भगवते वर्द्धमानस्वामिने महावीरायाहते इति / नित्यं-सर्वदा / नमः नमस्कारः, अस्तु / नमःशब्दयोगे चतुर्थीविभक्तिरवसेया, तेनास्मि तं प्रति प्रणत इत्यर्थो व्यज्यते / नमस्कारश्च स्वावधिकोत्कृष्टत्वज्ञानानुकूलकरशिरःसंयोगाद्यात्मकव्यापारादिरूपोऽवसेयः / वृत्तं शार्दूल