________________ 2] शास्त्रवार्तासमुच्चयस्य [ प्रथमः सर्वान् नयान् समीकतुं, हारिभद्रं वचः शुचि / उचितं वर्तते प्रौढं, शास्त्रवासिमुच्चये // 3 // गभीरं तद्वचो वेत्तु, स्वोपज्ञां विवृति व्यधात् / नातिशब्दां न चाव्यक्तां, श्रीहरिभद्रसूरिराट् // 4 // नव्यन्यायपरिष्कार-परिष्कृता बुधोचिता / / कल्पलता-महावृत्तिः, श्रीयशोवाचकैः कृता // 5 // तां गभीरार्थगूढार्थां, वगाहितुमभीप्सया / विधीयते शुचिस्पष्टा, कल्पलतावतारिका // 6 // कल्पलता कृपा यस्य, शं ददाति पदे पदे / नमस्तस्मै मुनीशाय, श्रीमते नेमिसूरये // 7 // तत्कृपालेशमाहात्म्यं, कृत्येन कारणं महत् / / तद्विना चेतनो मूढः, स्याजडोऽपि ततः सुधीः // 8 // शास्त्रोदधि विगायेदं, शास्त्रं चक्रुश्चिरन्तनाः / तत्रावतारिका बद्धा, विजयामृतसूरिणा // 9 // शास्त्रवार्तासमुच्चयाभिधानं ग्रन्थरत्नमन्यमतमीमांसापूर्वक स्याद्वादसिद्धान्तसमर्थनं विधातुं साङ्गोपाङ्गं व्याख्यातुकामो न्यायविशारद-न्यायाचार्यः श्रीमान् यशोविजयवाचक: प्रत्यूहव्यूह विघटनक्षम चरमतीर्थकृन्नमस्कारात्मकं मङ्गलं निबध्नाति-ऐन्द्रश्रेणिन तायेत्यादि।