________________ 208] शास्त्रवार्तासमुच्चयस्य [अष्टमः - न-नहि / विदित इति शेषः / च-पुन: / बकैः-बकरूपैः / अद्वैतज्ञैः-अद्वैत द्वैताभावमद्वितीयमितियावजानन्त्यवगच्छन्तीत्यद्वैताज्ञास्तैस्तथा वेदान्तिभिरित्यर्थः। ध्यानमग्ना बका यथा लक्ष्यमेकं मत्स्यमेव पश्यन्ति न त्वन्यं कश्चन पदार्थविशेषन्तथा केवलमेक ब्रह्मैव पश्यद्भिरिति भावः / अपि-सम्भावनायाम् / न-नहि / विदित इति शेषः। कृतधियः-बुद्धिमन्त: / मरालाः-हंसरूपाः / जैनयतयः आर्हतमुनयः / स्याद्वादप्रकरमकरन्दम् - स्याद्वादप्रकारोऽनेकान्तन्त्रात एव मकरन्दः पुष्परसो यस्य तत्तथा, सरोजविशेषणमेतत् / सरोजकमलम् / तद्रूपमित्यर्थः / तम्-बुद्धिविषयीभूतम् / समयम्--स्याद्वाद सिद्धान्तम् / “समयः शपथाचारसिद्धान्तेषु' इति मेदनी / सेवन्तेसमाश्रयन्ति / अत्र चार्वाकाणां धीमालिन्यात्मकं कायं सद्विचाररूपाच्छलिलमलिनीकरणस्वभावञ्च तथा ताथागतानां बाह्यधवलनामिन्द्रिसौकुमार्यच, वेदान्तिनां पुनर्मिथ्याध्याननिमग्नत्वमार्हतानाञ्च विदशता-नित्यानित्यादिपक्षद्वयदृढताविवेककरणपाटवादिकमनुसन्धाय क्रमशः काक-शशक-बक-मरालैः साकं साम्यमनुसन्धेयमिति / अत्रानेके व्यस्तरूपकालङ्काराः / अन्यैातमपि न शक्यते किं पुनः खण्डयितुं शक्य: स्याद्वादसिद्धान्त इतिश्लोकवाच्यार्थात्मना वस्तुनाऽर्थापत्यलङ्कारस्य व्यङ्ग यतयाऽलङ्कारध्वन्यात्मकं काव्यमिदमवसेयम् / (कल्पलता) कचिद्भेदच्छेदः क्वचिदपि हताऽभेदरचना, क्वचिनात्मख्यातिः कचिदपि कृपास्फातिविरहः / / कलङ्कानां शङ्का न परसमये कुत्र तदहो, . श्रिता यत् स्याद्वादं, सुकृतपरिणामः स विपुलः // 8 //