________________ 204 ] शासवार्तासमुच्चयस्य (एम: - तत् गौरवात् , लाघवेनाभिलषितत्वमात्रस्यैव पुरुषार्थत्वौचित्यात् / चन्द्रोदये पुरुषार्थत्वमिटमेव, प्रवृत्तिविलम्बस्तु कृतिसाध्यताधीविलम्बात् , तत: सिद्धं नित्यावाप्तस्यैव कण्ठगत चामी करवच्चैतन्यस्य पुरुषार्थत्वम् , इत्यस्माकं वेदान्तविवेकसर्वस्वमिति चेत् / .. अत्राहुरुपाध्याया:(कल्पलता) मुक्तौ भ्रान्तिन्तिरेव प्रपञ्चे, भ्रान्तिः शास्त्रे भ्रान्तिरेव प्रवृत्तौ / कुत्र भ्रान्तिर्नास्ति वेदान्तिनस्ते,क्लप्सा मूर्तिन्तिभिर्यस्य सर्वा // 5 // अन्वयः- यस्य, सर्वा, मूर्तिः, भ्रान्तिभिः, क्लप्ता, (तस्य) वेदान्तिनः, ते, कुत्र भ्रान्तिः, नास्ति, ( यतः ) मुक्ती, भ्रान्ति:, प्रपञ्चे, भ्रान्तिः, एव, शास्त्रे, भ्रान्तिः, प्रवृत्ती, भ्रान्ति:. एव / ... (कल्पलतावतारिका) यस्य-बुद्धिविषयीभूतस्य वेदान्तिन: / सर्वा-निखिला। मूर्तिःतनु: / पदार्थजातमितिभावः / भ्रान्तिभिः-भ्रमैः / क्लप्ता-रचिता, कल्पितेति यावत् / तस्य-यत्तदोर्नित्यसाकांक्षवाद्यपदार्थाभिन्नस्य / वेदान्तिनः-उपनिषत्प्रमाण कस्य / ते-तव / कुत्र-कस्मिन् विषये / भ्रान्तिः-भ्रमः / नास्ति-न वर्तते, अपि तु सर्वत्रैवेति भावः / (यतः-यस्माद्धेतोः ) मुक्तौ-मोक्षे, सप्तम्या विषयत्वार्थकत्वाद् मोक्षविषये इत्यर्थः / भ्रान्तिः-भ्रमः, मुक्तित्वाभाववति मुक्तित्वप्रकारक ज्ञानमिति यावत्, तदभाववद्विशेष्य कृत्वावच्छिन्नतत्प्रकारताकज्ञानस्यैव भ्रान्तिपदार्थत्वात् , अमोक्षमेव मोक्षत्वेनावगच्छसीति व्यज्यते / प्रपश्ये-संसारे / एव-अध्यकर्थमव्ययम् / भ्राति:-भ्रमः, भ्रम एष