________________ 136 ] शासवार्तासमुच्चयस्य [अनमः साधनचतुष्टयसम्पन्नः प्रमाता वेदान्ताध्ययने ब्रह्मजिज्ञासायां वाऽधिकारी प्रोच्यते, साधनचतुष्टयश्च " नित्यानित्यवस्तुविवेकः , इहामुत्रार्थभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्ववेति / नित्यानित्यवस्तुविवेकस्तावत् नित्यानित्ययोर्वसतीति नित्यानित्यवस्तु तद्धर्मः, नित्यानित्ययोधर्मिणोस्तद्धर्माणाश्च विवेकस्तथा / तदेतेष्वनुभूयमानेषु युष्मदस्मत्प्रत्ययगोचरेषु यदृतं नित्यं सुखं व्यवस्थाप्यते तदास्थागोचरो भविष्यति, यत्त्वनित्यमनृतं भविष्यति तापत्रयपरीस तत्यक्ष्यत इति सोऽयं नित्यानित्यवस्तुविवेकः प्राग्भवीयादैहिकाद्वा कर्मणो विशुद्धसत्त्वस्य भवत्यनुभवोपपत्तिभ्याम् ; न खलु सत्यं नाम न किश्चिदस्तीति वाच्यम् , तदभावे तदधिष्ठानस्यानृतस्याप्यनुपपत्तेः शून्यवादिनामपि शून्यताया एव सत्यत्वात् / अथास्य पुरुषधौरेयस्यानुभवोपपत्तिभ्यामेवं सुनिपुणं निरूपयतः, आ च सत्यलोकादाचावीचे: “जायस्व म्रियस्व” इति विपरिवर्तमानं क्षणमुहूर्तयामाहोरात्रार्धमासमासत्वयनसंवत्सरयुगचतुर्युगमन्वन्तरप्रलयमहासर्गावान्तरसर्गसंसारसागरोमि भिरनिशमुह्यमानं तापत्रयपरीतमात्मानञ्च जीवलोक चावलोक्यास्मिन् संसारमण्डलेऽनित्याशुचिदुःखात्मक प्रसंख्यानमुपावर्तते, ततोऽस्यैतादृशान्नित्यानित्यवस्तुविवेकल क्षणात् प्रसंख्यानात् "इहामुत्रार्थभोगविरागो" भवति / इह-अस्मिँल्लोके अमुत्र-परलोके, अर्थ्यते प्रायते इत्यर्थः, फल मिति यावत् , तस्मिन् विरागोऽनाभोगात्मिकोपेक्षाबुद्धिः। - शमदमादिसाधनसम्पत्-रागादिकषायमदिरामत्तं हि मनस्तेषु तेषु विषयेषूच्चावचमिन्द्रियाणि प्रवर्तयत् विविधाश्च प्रवृत्ती: पुण्यापुण्यफला भावयत् पुरुषमतिघोरे विविधदुःखज्वालाजटिले संसार