________________ स्तवकः ] कल्पलतावतारिका [163 - विशेषणादेतत्कल्प एवानावृत्तिपर्यवसानात् , अन्यथैतद्विशेषणवैय र्थ्यात्, वामदेवादोनां मुक्तत्वश्रवणं काल्पनिकाभिप्रायम् , नित्यमुक्तत्वाभिप्राय वा मन्तव्यम् / नच कश्चनानाश्वासः, श्रुतेः प्रामाण्यात् , अनेकजीववादेऽद्य यावत् कस्यचिदमुक्तत्ववत् , एकजीववादे सर्वस्य तत्त्वोपपत्तः। ___ एतावता प्रबन्धेन, जीवतत्त्वं निरूपितम् / केचित्तदैक्यमिच्छन्ति, नानात्वं चापरे बुधाः // 1 // तथाविधजीवेऽन्तःकरणमध्यस्यते "अहम्" इति, यथा रज्जयां सर्पोऽध्यस्यते, उपाधेर्निरूपणाभावात्, प्रकृतोऽध्यासो निरुपाधिकः / "अहमज्ञः' इति त्वहताराज्ञानयोरेकचैतन्याध्यासात् एवं वह्निसम्बन्धाद् दग्धृत्वायसोरिव "अयो दहति” इति प्रत्ययः / तच्चान्तकरणं स्मृति. प्रमाणवृत्तिसंकल्पविकल्पाहवृत्त्याकारेण परिणतं चित्तबुद्धिमनोऽहकारशब्दैर्व्यवह्रियंते, आत्मतादात्म्येनाध्यस्यमानमिदमन्तःकरणमेवाऽऽत्मनि सुखदुःखादिस्वधर्माध्यासे उपाधिर्भवति, स्फटिके जपाकुसुमधर्मलौहित्यावभासे जपाकुसुममिव, एवं प्राणादयस्तद्धर्माश्चाशनीया पिपासादयः, तथा श्रोत्रादयो वागादयश्च तद्धर्माश्च बधिरत्वान्धत्वादयश्चाध्यस्यन्ते, एवं देहस्तद्धर्माश्च स्थूलत्वकृशत्वादयः। तत्रेन्द्रियाणां न तादात्म्याध्यास: "अहं श्रोत्रम्" "अहं नेत्रम्" इतीन्द्रियालम्बनप्रतीतेरभावात् , देहस्तु तादात्म्येनाध्यस्यते "मनुष्योऽहम्" इति प्रतीतेः प्रामाणिकत्वात् / - ननु कथमज्ञानादीनामध्यस्ततया प्रतीतिः न तावत् प्रत्यक्षा, इन्द्रियाजन्यत्वात्, नाप्यनुमितिः लिङ्गाद्यननुसन्धानेऽपि भावादिति चेत्-उच्यते, चिदात्मनोऽज्ञानोपहितस्य साक्षित्वेन तस्य भास्यसंस