________________ स्तवकः ] कल्पलतावतारिका / 175 रूप तदेवान्यगुणानामपीत्यात्मरूपेणाभेदवृत्तिः / य एव चाधारोऽर्थो व्याख्योऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाभेदवृत्तिः। य एव चासमन्ताद्भावः सम्बन्धोऽस्तित्वस्य स एवान्येषामपि घटवृत्तिधर्माणामिति सम्बन्धेनाभेदवृत्तिः। य एव चास्तित्वेन वस्तुन: स्वप्रकारक. प्रतीतिविषयत्वलक्षण उपकारोऽस्ति स एवान्येषामपीत्युपकारेणाप्य. भेदवृत्तिः / य एव च गुणिन: (घटात्मकद्रव्यस्य) सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवान्येषामिति गुणिदेशेनाभेदवृत्तिः। य एव च वस्तुनः संसर्गोऽस्तित्वस्याऽऽधाराधेयभावलक्षण: स एवान्येषामिति संसर्गेणाभेदवृत्तिः / य एव च "अस्ति" इति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एवाशेषानन्तधर्मात्मकस्यापीतिशब्देनाभेदवृत्तिः / अतो हेतोरनेकान्तमतमवलम्ब्यैव सम्यग्मानव्यवस्थानात् , केवलं स्याद्वादिनो नियमेन निश्चयो युज्यते, तथाहि-न तावदध्यचादेकान्तसिद्धिः अनेकान्तस्यैव सर्वैरध्यक्षमनुभवात् , एकस्यैव वस्तुनो वस्त्वन्तरसम्बन्धाविर्भूतानेकसम्बन्धिरूपत्वात् , पितृपुत्रभ्रातृभागिनेयत्वादिविशिष्टैकपुरुषवत.। ____ अत एव परदर्शनाभिमतेऽर्थे स्यात्कारमात्रेण स्वावधारणसम्भवात् कर्मदोषादज्ञाननिमग्न परं पश्यतः स्याद्वादिनो भवति साम्यसम्पत्तिः, परेषान्तु स्वपक्षसिद्धावन्योन्य कलहायमानानां यावज्जीवमपि वक्तृविकल्पानुपरमेण द्वेषानुच्छेदान्नास्त्येव साम्यवार्ताकणिकापीति संसारहेतुत्वात्तेषां ज्ञानमप्यज्ञानमिति परमप्रावचनिकाः परिभापन्ते। ततो मिध्यादर्शनगरलव्यथानिवृत्तये स्याद्वादामृतपानमेव विधेय विवेकिना। तथा चाहुरूपाध्यायाः