________________ स्तवकः ] कल्पलतावतारिका [ 157 - - - - त्मलाभ उत्पादः, भूतस्यानन्तरमभावो विनाशः, उत्पादविनाशरहित ध्रौव्यमिति नियमात् सर्वेषां भिन्नभिन्नत्वात् / शोकप्रमोदमाध्यस्थ्यमपि वासनाहेतुकम् , वस्तुदर्शनेनान्तरशोकादिवासनाप्रबोधादेव घटनाशादिविकल्पात् शोकाद्युत्पत्तेः, यदि च वस्तुनिमित्तमेव शोकादिक स्यात्तदा राजपुत्रादिवदन्यस्याप्यविशेषेण तत्प्रसङ्गः, अतः शोकप्रमोदमाध्यस्थ्यं जगतस्त्र्यात्मकत्वेन साधनमिति मन्तव्यम् / किञ्च स्याद्वादिनः कचिदप्यधिकृते वस्तुनि निश्चयो नैव युज्यते यतस्तदीयसिद्धान्तापेक्षया प्रमाणं प्रमाणमेव न स्याद्वादव्याघातात् / एवञ्चानेकान्तानुरोधादप्रमाणीभूतं प्रमाणं न निश्चायक घटादिवत् किञ्च संसार्यपि संसार्येव न एकान्तप्रसङ्गात् , मुक्तोऽपि न मुक्त एव एकान्तप्रसङ्गादेव, एवश्व निखिलमेव तत्त्वं तदतद्रूपभावेनाव्यवस्थितम् / अत्राहु: सिद्धान्तिनो जैना:- मुफुटोत्पादो न घटनाशास्वभावस्तुल्यहेतुप्रभवयोईयोस्तयो. रेकस्वभावत्वात्, न च स्वाधारभूतात् स्वर्णात् अन्य एव, तस्मादुत्पादादित्रयं मिथो विरुद्धम् एकत्रैकदैवप्रमीयमाणत्वात् , कल्पितत्वाद्धेतो. रुत्पादव्ययौ न विद्यते इति न वाच्यम् ध्रौव्यबुद्धया ध्रौव्यवत् उत्पादव्ययबुद्धथा तयोः परिच्छेदात् नास्तित्वे एव तयोरभ्युपगम्यमाने ध्रौव्यं परमार्थतोऽस्तीति न प्रमा उत्पादव्ययप्रतीतितुल्ययोगक्षेमत्वाद् ध्रौव्यधियः / एतेन द्रव्यास्तिकमतं निराकृतं वेदितव्यम् / अथ ( केवल ) पर्यायास्तिकमतखण्डनम् - उत्पादव्ययवद् ध्रौव्यपरिच्छेदात् यदि च ध्रौव्यबुद्धिरियं भ्रमात्मिकेति न ततो ध्रौव्यसिद्धिरित्युच्यते तर्हि जगत्यभ्रान्तताप्रकार . एव विलुप्येत / ननु यद्येवं द्रव्यास्तिकपर्यायास्तिकयोयोरपि प्रत्येक