________________ 132] शाखवार्तासमुच्चयस्य [षष्ठः लत्वप्रसङ्गात् / येन रूपेण यत्र स्वकालीनस्वाभिन्नोत्पादप्रतियोगित्वं तेन रूपेण तत्र तत्परिणामित्वव्यवहारः यथा 'कुण्डलं सुवर्णपरि. णामः' इति. न तु सुवर्णं कुण्डलपरिणामः इति।। , इत्थं च गोरसान्वितं दध्येव समुत्पद्यमानं क्षीरनाशाभिन्नम् , न तु तैलादि, तस्यात्यन्तभिन्नस्वभावत्वात्, अतश्च परिणामोऽन्वयाक्षेपक: सिद्धः, उत्पादस्य व्ययस्थित्यविनाभूतत्वात् , दध्न उत्पाद अद्यक्षणसम्बन्धरूपो भाव इति कथं स एव दुग्धनाशः ? इति केषाश्चिदविचारिताभिधानम्, स्वयमेव प्रागभावनाशस्य प्रतियोगि रूपस्याभ्युपगमात् / एकान्ततुच्छ वस्तु कदाचिदतुच्छ न जायते तुच्छस्य प्रतिनियतातुच्छजननशक्त्यभावेन तदभावाविशेषात् , तद्व. दन्यभवनापत्तेः सच्च सर्वथैवासद् न जायते, असद्भवनस्वभावस्य सद्भवनस्वभावस्य विरोधात्, सद्भावस्याप्यप्राप्तः, अतश्च ( असदादेः सदाद्यनापत्तेश्च ) निश्चितं तस्यैव वस्तुनस्तथाभवनेन तदेव वस्तु परिणामेन प्रतीतिसचिवात् न्यायतो नित्यमनित्यञ्च गम्यते / ____ अत्र वैशेषिकादयः प्रत्यभिज्ञया तत्तेदन्ताविशिष्टयोरभेदलक्षणे स्थैर्ये सिद्धेऽपि कथमेकस्य नित्यानित्यरूपस्य वस्तुन: सिद्धिः, घटप्रतियोगिकत्वेन ध्वंसानुभवकाले समानसंवित्संवेद्यतया घटे ध्वंसप्रतियो गत्वतदप्रतियोगित्वलक्षणयोर्नित्यत्वानित्यत्वयोर्विरोधाच्च / अथ वृक्षे शाखामूलाद्यवच्छेदेन कपिसंयोगतदभाववदेकत्रापि द्रव्यतया पर्यायतया च नित्यानित्यत्वमुपपत्स्यते गुञ्जाफलादौ श्यामतारक्ततयोविभिन्नदेशावच्छेदरूपाया खण्डशो व्याप्ते_लक्षण्येनैवान्योन्यव्याप्तिव्यवस्थितेविभिन्नदेशानवच्छिन्नापृथग्भावस्येव तदर्थत्वादिति चेन्न आश्रयन्यूनवृत्तेरेवाच्छेदकत्वेन घटत्वेन घटेऽनित्यताया द्रव्याबेन