________________ स्तवकः ] कल्पलतावतारिका [ 125 णिन्प्रत्यय / अनेन्द्रस्य प्रासङ्गिकत्वाद् अनुजेत्येवोक्तम् / विष्णोबलिनिग्रहार्थमिन्द्रमातु-रदितेगर्भे वामनरूपेणोत्पन्नत्वात्, यद् माघः 'दीप्तिनिर्जितविरोचनादयं, द्यां विरोचनसुतादभीप्सतः। आत्मभूरवरजाखिलप्रजः, स्वर्पतेरवरजत्वमायया' विति। कापि-अनिर्वचनीया / शोभा-सौन्दर्य्यम् / लब्धा-समासादि। मुक्तिद्वारकपाटपाटनपटूमुक्तिनगरीद्वारस्थितकपाटभेदनसमर्थो। दौर्गत्यदुःखच्छिदौ-दारिद्रय. जनितव्यथाच्छेदको। विश्वेशितुः-जगदीश्वरस्य / भगवतः षड्विधैश्वर्यशालिनः / वीरस्य-नामैकदेशेनामग्रहणात् वर्धमानमहावीरस्य / तौ-तथात्वेन प्रसिद्धौ / अंह्रो-चरणौ / शरणम्-रक्षणम् गतिरितियावत् / 'शरणं गृहरक्षित्रोर्वधरक्षणयोरपि” इति मेदिनी / भजेआश्रये / अत्र नखे दर्पणारोपाद्रूपकमलङ्कारः / मुक्तिद्वारकपाटपाटनपटुत्वस्य चरणगतशरणत्वहेतुतयाभिधानात्काव्यलिङ्गमलङ्कारः / . कविगतभगवन्महावीरविषयकरतौ सुरेन्द्रगततद्विषयकरतरङ्गत्वात्प्रे. योऽलङ्कारश्चावसेयः / अत्रोपेन्द्रेण निजावरजेन दशावताराः क्रमशः सम्पादिता विश्वविख्याता इति तत्स्पर्द्धयाऽऽत्मनाऽपि दशावताराः सम्पादनीया इत्याकूतेन सुरपतिना प्रभोश्चरणकमले यथावत् प्रणतिर्विहिता एवञ्च दर्पणसमाच्छक्रमाब्जदशनखे दश निजप्रतिविम्बानि दृष्टानि, तद् दृष्ट्वा सोऽतीव मुमोद युगपद्दशावतारावाप्त्येतिभाव प्राकलनीयः / ____ द्वितीयं यत्स्नात्रनीरेणेत्यादि(कल्पलता) यत्स्नात्रनीरेण नरायणस्य, जरा भटानां न पराभवाय / जाग्रत्प्रभावं भगवन्तमेतं, शह्वेश्वराधीश्वरमाश्रयामः // 2 //