________________ स्तवकः ] कल्पलतावतारिका / 107 श्वरम्-जिनेश्वरोपज्ञम्, आर्हतम् / शासनम्-सदर्शनम। आश्रयन्तु- संसेवन्ताम् / काव्यलिङ्गम् , अनुप्रासविशेषश्चालङ्कारौ। कविनिष्ठो जैनेश्वरशासनविषयको रत्याख्यो भाववाभिव्यज्यते इति भावध्वनितयोत्तम काव्यमिदमवसेयम् / सौगतमतमिथ्योक्त-क्षणिकत्वविखण्डनः / प्रासङ्गिकान्यसन्न्याय-श्चतुर्थः स्तवकोऽभवत् // 4 // / इति शासनसम्राट्-तपागच्छाधिपति-सर्वतन्त्रस्वतन्त्र-जगद्गुरुबालबमचारिभट्टारकाचार्यमहाराजश्रीविजयनेमिसूरीश्वरमहाराजपट्टालङ्कार शास्त्रविशारदकविरत्नपीयूषपाणिपूज्यपादाचार्यश्रीविजयामृतम्ररिवर। सन्दब्धायां महोदधिकल्पशास्त्रवार्तासमुच्चय -- कल्पलतानुसारिण्यांकल्पलतावतारिकायां चतुर्थः स्तवकः / PISORDER