________________ स्तनकः / कल्पलतावतारिका [ 65 सत्त्वात् पुनस्तावन्तं कालमभिव्याप्यावम्भानापत्ति: / द्वितीयहेतुरपि बस्तुनः स्थायित्वेऽनुपपद्यमान क्षणिकत्व एव विश्राम्यति, तथाहिस्थायीभावः क्रमेण कार्य कुय्यात ? अक्रमेण वा ? द्वितीयकल्पे युगपदेव मर्वकार्योत्पत्तिः स्यात ! प्रथमकल्पे च अर्थक्रियाजननस्वभावत्वे पूर्वमेव कुतो न कुर्यात् ? पूर्व सहकारिविरहात काय म कुर्य्यादिति चेत् ? किं सहकारित्वम् ? अतिशयाधायकत्वम् ? एककार्यप्रतिनियतत्व वा ? आधे अतिशयधानेनैव कारणोपक्षयः, अतिशयस्य च भेदे सहकार्यानुपकार:, अभेदे. च बलाद् भिन्नस्वभावत्वम् / द्वितीये साहित्येऽपि पररूपेणाहेतुत्वादकारकावस्थात्यागात् / कार्यानुत्पत्तिरेव / इतरहेतुसन्निधान एव का जनयतीति हेतोः स्वभाव इति चेत् तद्युत्पत्त्यनन्तरमेव स्वभावानुप्रविष्टत्वादितरहेतून मेलयेदिति / तृतीये परिणामस्यान्यथाभावरूपम्य पूर्वरूपपरित्याग विनाऽभायात् , तस्य चानुभव सिद्धत्वात क्षणकत्वसिद्धिः / चतुर्थेऽप्यन्ते क्षयदर्शनात् तदन्यथाऽनुपपत्त्या प्रागपि तत्सिद्धिः / इह (क्षयेक्षणरूपचतुर्थहेतौ प्रत्यक्षानुपपत्तिर्मूलम् / श्राद्ये नाशहेत्वयोगरूपे प्रथमे हेतो ) तु स्वभावानुपपत्तिर्मूलमित्येव विशेषः / ___ योगाचाराम्तु ज्ञानमात्रं जगत् क्षणिक क्षेत्याहुः, यतो लोके ज्ञानमेवानुभूयते तस्य जडत्वाभ्युपगमात . ज्ञानविषयतायाज्ञानाभेदनियतत्वात , ततोऽसौ कल्पनासिद्धोऽर्थो नैव पारमार्थिक इति / अत्र सिद्धान्तिन:-.. अत्रेति(शासवार्ता) .. अत्राप्यभिदधत्यन्ये, स्मरणादेर संभवात् / बाह्यार्थवेदनाच्चैव, सर्वमेतदपार्थकम् // 4 //