________________ 62 ] ' शास्त्रवार्तासमुच्चयस्य [चतुर्थः (कल्पलता) अवारूढमृगो हरिन भुजगा-तङ्काय साऽसुहृद्, निःशङ्काश्च सुराऽसुरा न च मिथो-ऽहङ्कारभाजो नृपाः / यद्व्याख्याभुवि वैरमत्सरलवाशङ्काऽपि पवावहा, श्रीमद्वीरमुपास्महे त्रिभुवनालङ्कारमेनं जिनम् // 2 // अन्वय:- यद्वयाख्याभुवि, हरि', अङ्कारूढमृगः सर्पाऽसुहत् , भुजगातङ्काय, न, च. सुराऽसुराः, निःशङ्काः, च, नृपाः, मिथः, अहङ्कारभाज:, न. ( अतएव ) वैरमत्सरल वाशङ्का अप, पङ्कावहा. त्रिभुवनालङ्कारम् एनम् , श्रीम.रम् , जिनम , उपास्महे / (कल्पलतावतारिका) यद्वयाख्याभुवि-यदीयसमवसरणभूमौ। हरिः-सिंहः / अहासहमृगः-अङ्कमुत्मङ्गमारूढोऽधिरूढो मृगो हरिणो यस्य स तथा, स्वा. भाविकवरत्यागात् / सर्पाऽसुहृत्-सर्पाणां भुजगानाम् - सुहृत्अमित्रम् , शत्रुभूत इति यावत , सर्पाऽसुहृत् गरुड इत्यर्थः / भुजगाऽऽतङ्काय-सर्पसाध्वसाय / न-नहि / च-पुनः / सुराऽसुरा:देवदानवाः / निःशङ्काः-भयरहिताः, अपगतशका इति यावत् / च-पुन: / नृपाः-राजान / मिथ:-परम्परम् / अहङ्कारभाज:अभिमानवन्तः / न-नहि / (अतएव ) वैरमत्सरलवाशका-वैर स्वाभाविकविरोधश्च मत्सरोऽन्यशुभद्वेषश्च वेरमत्सरो तयोर्लयों लेशो वैरमत्सरलवस्तस्य आशङ्का-शङ्कालेशस्तथा / अपि सम्भाकनायाम् / "अपिः सम्भावनाप्रश्नशङ्काग समुच्चये' इति मेदिनी / पढावहा-पापकारिणी दुष्टेति यावत् / विश्वनालङ्कारम्-भुरना.य