________________ - स्तमकः ] . कल्पलतावतारिका [83 सर्पदाबद्धत्वात् / किन्तु प्रकृतिरेव स्वपरिणामलक्षणेन बन्धेन बध्यते तेनैव मुच्यते च / प्रकृतावेव बन्धविश्लेषौ / पुरुषे तु बन्धमोक्षायपु. चयेते, भृत्यगताविव जयपराजयौ स्वामिनि / तदुक्तम् तस्माद् न बध्यते नापि मुच्यते नापि संसरति कश्चित् / ... संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः // 1 // इतिचेदत्रोच्यते-सर्वथैकस्वभावायाः सर्वथा नित्यायाश्च प्रकृते. निवृत्तिक्रियाया अभागत् सन्न्यायाद् बन्धमोक्षौ न प्रकृतिपुरुषान्यता. ख्यातिरूपो हि व्यापारः पुरुषस्यैवे त तस्यैव मोक्ष उचितो न तु प्रकृतेः, तस्याः प्रवृत्त्येकरूपत्वात् , पुरुषार्थमचेतनत्वेन व्यापारायोगाश्च / - अपि च प्रकृतेर्मुतौ पुरुषस्य स्वरूपावस्थाने तस्याः साधारणत्वादेकमुक्ती संसारोच्छेदः, प्रकृतिवदात्मनोऽपि सर्वगतत्वेन "एका. वच्छेदेन मुक्तिर्नान्यावच्छेदेन" इत्यपि वक्तुमशक्यत्वात् , तबुद्धयवच्छेदेन मुक्तत्वम् , नान्यबुद्धयवच्छेदेन इत्यपि वक्तुमशक्यम् बुद्धः क्षीणत्वात् , बुद्धियोगेन पुरुषस्य संसारित्वे तस्यैव मोक्षप्रसङ्गाच / "प्रकृतिवियोगो मोक्षः” इति वचनात् प्रकृतेर्मोक्षः कथं भवेत् ? प्रकृतिस्वरूपनिवृत्तिप्रसङ्गात् , पुरुषे तु प्रकृतिनिवृत्तिद्वारा तभिवृत्तियुज्यते, न तु स्वस्मिन् स्वनिवृत्तिः संभवति, घटे घटनिवृत्त्यदर्शनात् अप्रसकस्य प्रतिषेधभावात्, प्रकृतेर्मोक्षे तन्त्रविरोधाश्च / इत्थञ्चोक्त. प्रकारेणोपपादिता पुरुषस्य मुक्तिः कथमपि न संघटत इति हेतोः सालयोक्तं सर्वमयुक्तम् / - प्रार्हताः पुनः साङ्थवादेऽपि पुरुषस्य प्रकृतिवियोगलक्षणा मुक्तिमिच्छन्ति प्रकृतिमपि समीचीनतर्कात् कर्मप्रकृतिमेवेच्छन्ति, बुद्धथावीनां निमित्तत्वात् , तत्समन्व्यश्व कथञ्चिदात्मादावेवोपपद्यते, सर्वथा