________________ स्तवकः ] कल्पलतावतारिका स्थनित्यचैतन्यरूप आत्मा पुरुषः / महत्तत्त्वाद्युत्पादकसमस्तशक्तिसंवलिता, आदिकारणरूपा परिणामवती चाचेतना प्रकृतिः प्रधानमु. च्यते। तादृशप्रधानोद्भवं सर्वमिदं जगदिति सांख्या मन्यन्ते / अथाव्यक्तस्य प्रधानस्य सिद्धिरेव दुर्लभा, अप्रत्यक्षत्वादिति चेदत्रोच्यते / प्रत्यक्षप्रमाणप्रमेयत्वाभावेऽपि प्रधानस्यानुमानप्रमाणसिद्धत्वं म्यादेव। अनुमानाकारश्च एते महदादयो व्यक्ता अव्यक्तकारणवन्तः परिमाणात् समन्वयात् शक्तिसंप्रवृत्त्यारेश्च, इत्येवं बोध्यः / अयमाशय:व्यक्ताद्वस्तुजातादितरदव्यक्त प्रधानं न स्वीक्रियेत, तदा व्यक्तेषु परिमि. तता न स्यादेवञ्च परिमितान्येव न कानिचिद्व्यक्तान्युत्पद्येरन् परिमि. तोत्पादककारणानुपलब्धेः / तज्जातीयकार्य प्रति तज्जातीयेन कारणेन भवितव्यमन्यथा तज्जातीयकार्योत्पत्तिर्न स्यादतो महदादिकार्यजातीयं किश्चित्कारणं स्वीकरणीयमेव, तच्च प्रधानमेवेति, न च महत्तत्त्वमेव कार्यधर्मानुविधायकमस्तु कार्यधर्मानुविधानार्थमव्यक्तं प्रधानश्च मास्त्विति वाच्यम् / तस्य साधारणत्वाभावादनित्यत्वाच्च। प्रधानस्यास्वीकारे महादादिहेतुशक्तिप्रवृत्तिरपि न स्यात् , पटाद्युत्पादिकायाः शक्तस्तन्तुवायादिकमाधार विना प्रवृत्तेरदर्शनात् / किञ्च कारण कार्यविभागोऽपि न सिद्धयति, महदादिनिष्ठं कार्यत्वं किन्निरूपितमिति-तत्र कार्यत्वव्यवहारस्यापरसम्बन्धिसापेक्षत्वात् / एवं तदनभ्युपगमे दुग्धावस्थायां दुग्धं यथा दध्नो न विभक्तमेवं प्रलयावस्थायां भूतादीनां तन्मात्रादिक्रमेणाऽविवेकात्माऽविभागो न सिद्धयतीति सर्वथास्वीकरणीयं प्रधानमिति प्रकृतिसिद्धिः / तथा चोक्त सांख्यकारि. कायामोश्वरकृष्णेन भेदानां परिमाणात्, समन्वयाच्छक्तिसंप्रवृत्तेश्च / कारणकार्यविभागादविभागाद् वैश्वरूप्यस्य // 15 //