________________ 182 सिद्धसहस्रनामकोशः आत्मरक्षा"ऽऽत्मकवच मात्मत्राता"ऽऽत्मपञ्जरम्" / अकुण्ठ" स्त्र्यम्बक: सार्वः शर्वः सर्वेश्वरो" मृड: / / 3 / / प्राद्येड्य” प्राद्यचारित्र'माद्यमन्त्र'२ ऋगादिमः / आद्यवा गाद्यभूराद्यनेता ऽद्यर्षि वृषादिमः // 4 // . . प्राद्यमेघः प्रधानाधः क्षमाद्यो" नाद्यो निराक्रियः / नन्द्यो" नादीनवो नन्द्यावर्तोऽहः स्वस्तिकोऽस्तिकः / / 5 / / प्रोढो"ऽनूढो" मन्त्रशिखो दीप्तोऽरिघ्नो" निरन्तर:५५ / भद्रो ऽनीदृगनित्यंस्थो ऽयुतसिद्धः" सुसंयुतः // 6 // अलोकस्पृग" लोकमध्यो" लोकमान्यो" विसंशयः / जागरूक: सदोन्निद्रो" निस्तन्द्रो निःप्रमीलदृग / / 7 / / अनिमेषो" निमेषेन्द्र:०० प्रमाकर्ता प्रमाप्यकः / प्रमाणं च" प्रमासम्प्रदान" शुद्धप्रमाश्रयः / / 8 / / प्रमापादान: सम्बन्धी प्रमायाः स्वप्रमोद्गतः / 2 मार्गो मार्गप्रभु मर्गिस्वामी मार्गविशोधकः / / 6 / / 1. / / 9 / / श्री सिद्धनाम जं०। २-"मार्गों"मार्गेश -सन्मार्गो मार्गदग" मार्गशोषक:'८२ इति प्रतौ /