________________ सिद्ध सहस्रनामकोशः 183 एकधी रेकपू“रेकवेश्म "कस्थिति रेकभः / एकोद्भव"श्चैकमार्ग एकधामै कशासनः" / / 10 / / एकातपत्र६ एकाज्ञ३ एकाग्र"श्चैकमन्दिरः५ / गः स्ति स्तरणि स्तार:९८ सविता" ध्वान्तनाशनः 10 // 11 // चतुष्कभागष्टगुणो' दीनपो' भक्तवत्सलः / कृपालुः स्फीतकरुणो धीर: श्रीरमण: श्रिये // 12 // 1 // इति महोपाध्याय-श्रीयशोविजयगणि-समुच्चिते [राजनगर वास्तव्य] सङ्घमुख्य-सा-'रतन'सुत-सा-'पनजी' सुषिते श्रीसिद्धनामकोशे दशमशतकप्रकाश: // 10 // [ / सम्पूर्णमिदं श्रीसिद्धसहस्रनामप्रकरणम् // ] फलश्र तिः अष्टोत्तरं नामसहस्रमेतत् पठन्ति ये प्रातरपप्रमीलाः / : ते स्वर्गलीलामनुभूय भूयः सिद्धालयं यान्ति न संशयोऽत्र // 1 // प्रशस्तिः गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, प्रोढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः / 1. एतच्चिद्वयान्तर्गतः पाठो जं० संज्ञकप्रतो नास्ति / / 2. उपेन्द्र वज्राछन्दः // 3. शार्दूलविक्रीडितच्छन्दः / उपेन्द्रवज्रा शार्दूलविक्रीडितच्छन्दसी विहाय शेषरचनाऽनुष्ट छन्दोमयी ज्ञया /