________________ 168 - सिद्धसहस्रनामकोशः धर्मचक्री" महाधर्मा' धर्ममूर्तिः" सुधर्मदृग्" / धर्माङ्गो" धर्मसन्न्यासीर धर्माधर्मविजितः // 3 // धर्मोत्तरो" धर्मकीति"धर्ममुद् धर्ममण्डलः / धर्मानोघा८ धर्ममौलि"धर्माग्रो धर्मशासनः" / / 4 / / . धर्मक्षमीर धर्ममृदु धर्मर्जु धर्मसंयमः / धर्मसत्यो" धर्मतपा" धर्मब्रह्मा- शुचिस्तत [:]" // 5 // धर्मत्यागी धर्ममुक्ति धर्मस्थो धर्मशाश्वतः / धर्मलभ्यो" धर्मसेव्यो , धर्मश्रद्धावसंवदः / / 6 / / धर्मधातुः क्षमाधातुः८ श्रद्धाधातु रधातुभाग् / श्रीपातश्च५१ निपातश्च२ ह्रीपात: पातकक्षयी" // 7 // श्रेष्ठ:५५ स्थविष्ठः५६ स्थविरो" ज्येष्ठ:५८ प्रेष्ठः पुरोहितः / गरिष्ठधी ररिष्टच्छिद्६२ बहिष्ठो निष्ठ एव च // 8 // व्योममूर्ति"रमूर्तिश्चान्तरिक्षात्मा" नभोमयः / गगनात्मा" महाकाश"श्चाम्बरात्मा" निरम्बर: / / 6 / / सुयज्वा यज्ञपुरुषो" यज्ञाङ्ग ममृतं हविः / धर्मयज्ञो" महावीरों" यजमानो नियाजभाग्" // 10 //