________________ 166 सिद्धसहस्रनामकाशः अथ प्रथमशतकप्रकाश: - अनादिशुद्धः' शुद्धात्मा' स्वयंज्योतिः' स्वयम्प्रभुः / केवलः केवली' ज्ञानी' केवलात्मा कलोज्झितः // 3 / / सार्द्धसत्त्रिकलातीतो ऽन्यूनाधिक-कलानिधिः"। अनन्तदृग"नन्तात्मा"ऽनन्तप्राप्ति"रनन्तजित्" // 4 // परमेष्ठी५ परब्रह्म परमात्मा" सनातनः" / सदाशिवः परंज्योति" धुवः२२ सिद्धो निरञ्जनः / / 5 / / अनन्तरूपोऽनन्ताख्य स्तथारूप"स्तथागतः। .. यथारूपो" यथाजातो" यथाख्यातो" यथास्थितः // 6 / / लोकाग्रमौलिग्र्लोकेशो" लोकालोक-विलोककः५ / लोकेड्यो" लोकपो" लोकत्राता" लोकाग्रशेखरः // 7 // विश्वदृग् विश्वतश्चक्षु"विश्वतः पाणि रात्मभूः। स्वयम्भू"विश्वतोबाहु विश्वात्मा" विश्वतोमुखः" / / 8 / / विश्वकृद् विश्वरूपश्च" विश्वव्यापी विधु" विधिः / विश्वशीर्षो' नमद्विश्वो" विश्वाधारश्च" विश्वसूः" / / 6 / / विश्वम्भर [:]" शिवो" विश्वावतारो" विश्वदर्पण:"। विश्वख्यातो" जयो" मृत्युञ्जयो" मृत्युनिवारणः // 10 //