________________ द्वितीयः सर्गः ( 52 ) अंतिकान्तमिदं मुखं सृजन्, किमु दृग्दोषमजाकृते विधिः / बलियोग्यकरम्भपिण्डकं, विधुरूपं स वियत्युदक्षिपत् // ( 53 ) विधुमेव सुरापगाम्बुजं, चितमन्त तलाञ्छनालि सत् / इदमाननचन्द्रज्जितं, कलयामः किल हीनकान्तिकम् // . ( 54 ) पुरतो न तदाननस्य कि, __विधुरिङ्गाल इवावलोक्यते / उचितं त्विदमन्यथा कुतो, मितकान्तिस्तमसस्तमश्नतः // .. ( 55 ) इदमीयमुखाम्बुजोल्लसत्, . सुषमाडम्बरपश्यतोहरः / विधिना विधुरेष ही कुहू. मुखदंष्ट्रामयचक्रचूर्णितः //