________________ द्वितीयः सर्गः 156 ( 44 ) इदमीयमुखं हि वस्तुतो, द्विजराजो विधुरेष चेतरः / तदमुष्य हठेन तच्छियं, हरतः स्तन्यकृतं हि नायशः // . . ( 45 ) य इहाश्रययोः परस्परा मसमावेशनिदेशपेशलः / व्यगलत् स कलिस्तदाननं, विधुमासाद्य सरस्वतीश्रियोः // सकलोऽपि स पाप एव त वनस्पर्धनलोलुपो विधः / इति साधु विमृश्यते बुधैवितथानुग्रहविद् व्यवस्थितिः // ( 47 ) स विधिः शुचिपूर्वपक्षता भ्रमतः पूरयति स्म कि विधुम् / किमयं न समाप्स्यति स्वयं, स्मृतसिद्धान्ततदाननाद् गलन् /