________________ द्वितीयः सर्गः 157 ( 36 ) वयसा शिशुतोत्तरेण य त्तदधिष्ठातृकनिष्ठया स्थितम् / मदनः सदनोदयाय तस्मितदुग्धस्तदसिच्यतोचितम् // ( 37 ) शुचितस्मितनिर्भरापगा सलिलस्नानविलासिनो द्विजाः / द्विजराजतदास्यसङ्गतो, . विषमुक्ताः शुचयो विरेजिरे // . . ( 38 ) व्यलसन् दशनास्तदानने, द्वयधिकास्त्रिशदहो महोज्ज्वलाः / शशिनो द्विगुणां श्रियं निजां, किमु संसूचयितुं धृताः कलाः // .. ( 36 ) किमु तद्वदनस्य नो विधौ, पुरतोऽयुज्यत भस्मगोलता / गलनालबिलात् किलाचिरात्, तमसां रूक्षतयाऽशितोज्झिते // ...