________________ विजयोल्लास-महाकाव्यम् 154 ( 24 ) मृगखञ्जनपङ्कजान्यहो, - वनमेतानि सुखं विषेहिरे / स्फुरदायततद्दशोः पुरो, न पुनः स्थातुमिमैरसह्यत / / ... ( 25 ) कुसुमानि शराः स्मरस्य ते, हरकोपाग्निहुतास्तथोचितम् / इयमेव जगज्जयाय यनिशितान् दृष्टिशरान् व्यतीतरत् / / (26 ) विजितं किल पङ्कजं तया, ___ चकित प्रत्युत तद्विलोचने / तदिहात्र विदाञ्चकार को, न बुधः स्यादभिदामिदं तयोः / ( 27 ) मदनस्य तदीयनासिका ___ ततवंशोपरि भालपट्टके / त्रिजगज्जन-मोहदायिनः, सततं नृत्यविधिळजृम्भत / /