________________ द्वितीयः समः 153 ( 20 ) श्रुतिगामितदीयनेत्रयो न बुधो विप्रतिपद्यते स्मरः / वदनास्थितरकुसङ्ग्रहा.. न्ननु राज्ञोऽपि कलङ्कितोचिता // ( 21 ) इदमीयदृशा बलस्य त च्छवणान्दोलनलोललीलया। नियतं सहचारिणो मधो मधुमित्रस्य हि तद्विजृम्भितम् // - ( 22 ) श्रयतां शशिनस्तदानना. सहनं तद्वदनश्रिया जितः / अधुना तु धुनातु नातुरो, हरिणः पतयाजितायशः // - ( 23 ) भजते हरिणो द्विजाधिपो, _.. न तु देवञ्च विधि सरोरुहम् / इदमीयदृशा हृतश्रियो नहि निर्भीकतयानयोः स्थितिः //