________________ विजयोल्लास-महाकाव्यम् (61) तन्त्रात् प्रयोगात् किल किन्नरीणां, सङ्गीततानाहिततद्गुणानाम् / प्रियः शशाङ्क रसपेशलिम्ना, न मूर्च्छनानामजमूछेनेति / / .( 62 ) सर्वाङ्गत्यप्रणयि प्रकाम, ____ गन्धर्वगानं मधुरा सुधेति / पुलोमजालोमनि शस्य हृष्यत्' शक्राय तं किन्न विनिह्न ते स्म / / . (63 ) उद्वेलमुत्सर्पति यौवनाब्धी, प्रद्युम्नराजाभ्युदयेन तस्य / मानैर्मनोभिन्नु मानिनीनां, मद्भिरुत्फ्लुत्य गति न तेने / ( 64 ) जगन्ति जेताऽपि मनस्विनीनां, चेतश्चलं लक्ष्यमवेक्ष्य कामः / अमोघशक्ति किल तं युवान- . मासाद्यमाद्यत्तममानसोऽभूत् / / 1. हृष्यच्छकाय, हृष्यच्छकाय वा पठनीयम्। .