________________ 130 विजयोल्लास-महाकाव्यम् ( 35 ) . . फणाभिरुच्चैः कपिशीर्षदम्भ यत्पाति शेषः किल वप्रवेशः / भोगावली विभ्रमतो नितान्तं, भोगीन्द्रलीलानिभृताद्भुतश्रि // . . ( 36 ) आलस्यभङ्ग सुरतान्ततान्त नारीकुचप्रच्युतदाममुक्ताः / विभान्ति यत्राभ्युदयाय नूनं, पुष्पेषुपूजाविधये विमुक्ताः // - ( 37 ) श्रेणीभवत्सन्ततभूरिलोक सङ्घट्टतो यत्र चतुष्पथेषु / मुखेन्द्रकान्त्या पुनरात्मजन्मकुचच्युतं दाम न वेद मुग्धा // ( 38 ) क्रान्तो वणिग्भिः सुमनोभिरेभि दध्वान यो दुन्दुभिनादधीरम् / राजे श्रियं यत्र स एव सूते, चतुष्पथोऽब्धिः पुरुषोत्तमाय //