________________ चतुर्थः सर्गः 117 ( 56 ) रत्नराशिषु हृतेषु ययोच्चै नंन्वभूज्जलनिधिर्जलशेषः / यां रुरोध किमु तद्ग्रहणार्थ, तेन नैष परिखाऽपरवेषः // . ( 60 ) सान्द्रविद्रुमघनो घुसृणौघैः, फेनिलः प्रसृतचन्द्रपरागैः। आश्रितो मृगमदैमलिनाभ्र रध्वनत् पटुवदापणवाद्धिः / सम्पुटीकृतनभोऽन्तरिता द्यो स्तिष्ठति स्म विजितेव ययोच्चैः / पृष्ठतस्तदभिधा वनभीत्या, रन्ध्रदत्तचलतारकनेत्रा // ( 62 ) यत्र नीलशितिशुभ्रमणोना मंशुभिर्नूपगृहोल्लसितानाम् /