________________ आर्षभीय-चरित-महाकाव्यम् ( 55 ) गा इव त्वदधिपस्य भटान् द्राग, __चण्डदण्डहतिभिर्वशयामः / .. आदिशेत् सपदि बाहुबली चेद्, __गोदुहोऽपि गिरमाहुरितीमाम् // * ( 56 ) एवमेष विनिरीक्ष्य सुनन्दा-, नन्दनान्यनृपनाम्न्यसहिष्णून् / तज्जनान् व्यचरदाहितमुद्रो, वाचि साचिवदनस्फुटलज्जः // .. ( 57 )' पालितांसुबहुलवितभूमि भूमिपालविधुना क्रमतोऽसौ / नेत्रयोwधित तक्षशिला तां, चन्द्रिकां कुवलये कृतहर्षाम् / / ( 58 ) चित्रिते रतिमनाप्य रथाङ्गे यद्गृहोच्चशिखरस्थितिभाजि / विह्वला त्रिदशसिन्धुरथाङ्गी, _ न स्म विश्वसिति[...] रथाङ्ग //