________________ 118 आर्षभीय-चरित-महाकाव्यम् स त्रिवेणिपयसि प्रतिवेलं, मज्जति स्म मिलति द्विजराजः // यद्गृहोन्नतगवाक्षसलीलं, भामिनीवदनलक्षमुदीक्ष्य / यातु शत्रुगणसङ्कटमग्नों, ___ भीतभीत इव शीतमरीचिः॥ . ( 64 ), विस्तृतस्फटिकवेश्मविभायां, पूर्णिमातिथिरुपेत्य न यस्याम् / कामिनीवदनपूर्णविधोः स्म, प्रेमबन्धपरवत्यपयाति // ( 65 ) उन्मिषत्पुरदरास्य कुलीने, - मज्जिता ननु पुरन्दरयुक्ता। इन्दुबिन्दुविषयच्युतकात् कि, द्यौर्ययेदमुदभाणि मदन / /