________________ 112 आर्षभीय-चरित-महाकाव्यम् ( 36 ) यत्र वल्गनपरैविदर्धाद्भः, शास्त्रविद्भिरितरेतरमूहम् / सोऽन्वमन्यत गिरो भगवत्याः, ___ कौतुकाय गजयुद्धमुदोतम् // ( 40 ) यत्र शाब्दिकमठेषु गुरूणा मुल्लिलेख स कराभिनयेन। तर्जनाममरशिष्यसमूहव्याकुलैकगुरुकधुसभायाः // ( 41 ) , अङ्कसङ्कलनया खटिकानां, __ खण्डनं कलयतां गणकानाम् / यत्र तेन भगणोद्भवलोपव्यग्रधातृसमता प्रतिपेदे // ( 42 ) कापिलीयमिव बुद्धचविलेपाद गौणभोगमखिलेषु पुरेषु / तत्र सौवकरणः स परार्थ रात्मसिद्धिपरमैक्षत लोकम् //