________________ चतुर्थः सर्गः 106 ( 27 ) वेधसः स्फुटमबुद्ध स यत्र, स्वर्णरत्नरजताकरदी। मेरुरोहणहराचलकोटी, सर्गयोग्यदललाभसुभिक्षम् // ( 28 ) यत्र भर्तरि स रागमगुप्त, सुभ्रवः स्म न भुवः किमवैति / सर्वतः प्रकटरत्नखनीभ्यः, .. पाटलांशुपटलैः प्रसरभिः॥ ( 26 ) कि तरक्षुहरिचित्रकचक्र, मंक्षु दृप्तमपि यत्र जनेन / वीक्ष्य बाहुबलिपौरुषगानात, खञ्जितं च मदकारि न तेन // यत्र जितपराः स्वविषाणो त्खातसिन्धुतटपातितगर्ताः / चक्रिरे परिणताभ्रमकान्त स्पद्धिनोऽस्य वृषभा हृदि मोदम् //